https://youtube.com/shorts/S-ARda3aRjw
瑜伽經》2.48 的正確梵文原文:
ततः क्षीयते प्रकाशावरणम् ॥४८॥
tataḥ kṣīyate prakāśa-āvaraṇam ॥2.48॥
📜逐詞釋義
-
tataḥ — 因此、從那之後
-
kṣīyate — 消融、消退
-
prakāśa — 光明、覺知
-
āvaraṇam — 遮蔽、覆蓋
🧘♀️中譯
「從那之後,遮蔽心中光明的蒙蔽便消融。」
(意指:當瑜珈修習者在體位法中找到穩定與安樂,心的明光便自然顯現。)